Rig Veda

Progress:10.1%

तमु॑ द्युमः पुर्वणीक होत॒रग्ने॑ अ॒ग्निभि॒र्मनु॑ष इधा॒नः । स्तोमं॒ यम॑स्मै म॒मते॑व शू॒षं घृ॒तं न शुचि॑ म॒तय॑: पवन्ते ॥ तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः । स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥

sanskrit

Brilliant, may-rayed Agni, invoker of the gods, kindled with many fires, (hear) this (praise) of men; which delightful praise, pure as the clarified butter (that has been filtered), his worshippers offer unto him as mamatā (formerly offered it).

english translation

tamu॑ dyumaH purvaNIka hota॒ragne॑ a॒gnibhi॒rmanu॑Sa idhA॒naH | stomaM॒ yama॑smai ma॒mate॑va zU॒SaM ghR॒taM na zuci॑ ma॒taya॑: pavante || tamu dyumaH purvaNIka hotaragne agnibhirmanuSa idhAnaH | stomaM yamasmai mamateva zUSaM ghRtaM na zuci matayaH pavante ||

hk transliteration