Rig Veda

Progress:0.4%

वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन् । रुश॑न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं॑ व॒पाव॑न्तं वि॒श्वहा॑ दीदि॒वांस॑म् ॥ वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनु ग्मन् । रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥

sanskrit

Those who are assiduous in (worshipping) you for riches follow you, going with many Vasus by the path (of the firmament); you, the radiant Agni, of goodly aspect, mighty, fed with burnt-offerings, and blazing every day.

english translation

vR॒teva॒ yantaM॑ ba॒hubhi॑rvasa॒vyai॒3॒॑stve ra॒yiM jA॑gR॒vAMso॒ anu॑ gman | ruza॑ntama॒gniM da॑rza॒taM bR॒hantaM॑ va॒pAva॑ntaM vi॒zvahA॑ dIdi॒vAMsa॑m || vRteva yantaM bahubhirvasavyaistve rayiM jAgRvAMso anu gman | ruzantamagniM darzataM bRhantaM vapAvantaM vizvahA dIdivAMsam ||

hk transliteration