Rig Veda

Progress:0.5%

प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्त॑: श्रव॒स्यव॒: श्रव॑ आप॒न्नमृ॑क्तम् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि भ॒द्रायां॑ ते रणयन्त॒ संदृ॑ष्टौ ॥ पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम् । नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥

sanskrit

Men desirous of food obtain abundance unopposed when repairing to the station of the divinity with oblations; and when delighting, Agni, in your auspicious presence, they repeat those your names which are to be uttered at sacrifices.

english translation

pa॒daM de॒vasya॒ nama॑sA॒ vyanta॑: zrava॒syava॒: zrava॑ Apa॒nnamR॑ktam | nAmA॑ni ciddadhire ya॒jJiyA॑ni bha॒drAyAM॑ te raNayanta॒ saMdR॑STau || padaM devasya namasA vyantaH zravasyavaH zrava ApannamRktam | nAmAni ciddadhire yajJiyAni bhadrAyAM te raNayanta saMdRSTau ||

hk transliteration