Rig Veda

Progress:7.3%

सु॒प्रती॑के वयो॒वृधा॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । दो॒षामु॒षास॑मीमहे ॥ सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा । दोषामुषासमीमहे ॥

sanskrit

We glorify the evening and the morning lovely, food-bestowing, mighty, the mothers of sacrifice.

english translation

su॒pratI॑ke vayo॒vRdhA॑ ya॒hvI R॒tasya॑ mA॒tarA॑ | do॒SAmu॒SAsa॑mImahe || supratIke vayovRdhA yahvI Rtasya mAtarA | doSAmuSAsamImahe ||

hk transliteration

वात॑स्य॒ पत्म॑न्नीळि॒ता दैव्या॒ होता॑रा॒ मनु॑षः । इ॒मं नो॑ य॒ज्ञमा ग॑तम् ॥ वातस्य पत्मन्नीळिता दैव्या होतारा मनुषः । इमं नो यज्ञमा गतम् ॥

sanskrit

Praised (by us), divine invokers of the gods, come moving on the path of the wind, to this sacrifice of our patron.

english translation

vAta॑sya॒ patma॑nnILi॒tA daivyA॒ hotA॑rA॒ manu॑SaH | i॒maM no॑ ya॒jJamA ga॑tam || vAtasya patmannILitA daivyA hotArA manuSaH | imaM no yajJamA gatam ||

hk transliteration

इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुव॑: । ब॒र्हिः सी॑दन्त्व॒स्रिध॑: ॥ इळा सरस्वती मही तिस्रो देवीर्मयोभुवः । बर्हिः सीदन्त्वस्रिधः ॥

sanskrit

May Iḷā, Sarasvatī, Mahī, the three goddesses who are the sources of happiness, sit down, benevolent, upon the sacred grass.

english translation

iLA॒ sara॑svatI ma॒hI ti॒sro de॒vIrma॑yo॒bhuva॑: | ba॒rhiH sI॑dantva॒sridha॑: || iLA sarasvatI mahI tisro devIrmayobhuvaH | barhiH sIdantvasridhaH ||

hk transliteration

शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ । य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥ शिवस्त्वष्टरिहा गहि विभुः पोष उत त्मना । यज्ञेयज्ञे न उदव ॥

sanskrit

Tvaṣṭā, being propitious, you who are diffusive in kindness, come to your own accord protect us in repeated sacrifices.

english translation

zi॒vastva॑STari॒hA ga॑hi vi॒bhuH poSa॑ u॒ta tmanA॑ | ya॒jJeya॑jJe na॒ uda॑va || zivastvaSTarihA gahi vibhuH poSa uta tmanA | yajJeyajJe na udava ||

hk transliteration

यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि । तत्र॑ ह॒व्यानि॑ गामय ॥ यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामय ॥

sanskrit

Wherever you know, Vanaspati, the secret forms of the gods to be, thither convey the oblations.

english translation

yatra॒ vettha॑ vanaspate de॒vAnAM॒ guhyA॒ nAmA॑ni | tatra॑ ha॒vyAni॑ gAmaya || yatra vettha vanaspate devAnAM guhyA nAmAni | tatra havyAni gAmaya ||

hk transliteration