Rig Veda

Progress:99.7%

क॒न्या॑ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य॑ञ्जा॒ना अ॒भि चा॑कशीमि । यत्र॒ सोम॑: सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते ॥ कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि । यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते ॥

sanskrit

I contemplate these streams of Ghī as they flow from where the Soma is effused, where the sacrifice (is solemnized), as maidens decorating themselves with unguents to go to the bridegroom.

english translation

ka॒nyA॑ iva vaha॒tumeta॒vA u॑ a॒Jjya॑JjA॒nA a॒bhi cA॑kazImi | yatra॒ soma॑: sU॒yate॒ yatra॑ ya॒jJo ghR॒tasya॒ dhArA॑ a॒bhi tatpa॑vante || kanyA iva vahatumetavA u aJjyaJjAnA abhi cAkazImi | yatra somaH sUyate yatra yajJo ghRtasya dhArA abhi tatpavante ||

hk transliteration