Rig Veda

Progress:99.8%

अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त । इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ॥ अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त । इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥

sanskrit

(Priests) address the pious praise, (the source) of herds of cattle; bestow upon us auspicious riches; convey this our sacrifice to the gods, (where at) the streams of Ghī with sweetness descend.

english translation

a॒bhya॑rSata suSTu॒tiM gavya॑mA॒jima॒smAsu॑ bha॒drA dravi॑NAni dhatta | i॒maM ya॒jJaM na॑yata de॒vatA॑ no ghR॒tasya॒ dhArA॒ madhu॑matpavante || abhyarSata suSTutiM gavyamAjimasmAsu bhadrA draviNAni dhatta | imaM yajJaM nayata devatA no ghRtasya dhArA madhumatpavante ||

hk transliteration