Rig Veda

Progress:69.6%

अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॒॑ रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रज॑: । म॒हत्तद्वो॑ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ॥ अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः । महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ ॥

sanskrit

The glorious three-wheeled car (of the Aśvins made, Ṛbhus by you) traverses the firmament without horses, without reins; great was that proclamation of your divine (power), by which, Ṛbhus, you cherish heaven and earth.

english translation

a॒na॒zvo jA॒to a॑nabhI॒zuru॒kthyo॒3॒॑ ratha॑strica॒kraH pari॑ vartate॒ raja॑: | ma॒hattadvo॑ de॒vya॑sya pra॒vAca॑naM॒ dyAmR॑bhavaH pRthi॒vIM yacca॒ puSya॑tha || anazvo jAto anabhIzurukthyo rathastricakraH pari vartate rajaH | mahattadvo devyasya pravAcanaM dyAmRbhavaH pRthivIM yacca puSyatha ||

hk transliteration

रथं॒ ये च॒क्रुः सु॒वृतं॑ सु॒चेत॒सोऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया॑ । ताँ ऊ॒ न्व१॒॑स्य सव॑नस्य पी॒तय॒ आ वो॑ वाजा ऋभवो वेदयामसि ॥ रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरन्तं मनसस्परि ध्यया । ताँ ऊ न्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥

sanskrit

We invoke you respectfully, Vājas and Ṛbhus, to drink of this libation, for you are the wise sages, who, by mental meditation, made the well-constructed undeviating car (of the Aśvins).

english translation

rathaM॒ ye ca॒kruH su॒vRtaM॑ su॒ceta॒so'vi॑hvarantaM॒ mana॑sa॒spari॒ dhyayA॑ | tA~ U॒ nva1॒॑sya sava॑nasya pI॒taya॒ A vo॑ vAjA Rbhavo vedayAmasi || rathaM ye cakruH suvRtaM sucetaso'vihvarantaM manasaspari dhyayA | tA~ U nvasya savanasya pItaya A vo vAjA Rbhavo vedayAmasi ||

hk transliteration

तद्वो॑ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो अभवन्महित्व॒नम् । जिव्री॒ यत्सन्ता॑ पि॒तरा॑ सना॒जुरा॒ पुन॒र्युवा॑ना च॒रथा॑य॒ तक्ष॑थ ॥ तद्वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन्महित्वनम् । जिव्री यत्सन्ता पितरा सनाजुरा पुनर्युवाना चरथाय तक्षथ ॥

sanskrit

Therefore, Vāja, Ṛbhu, Vibhvan, was your greatness proclaimed among the gods, that you made your aged and inform parents young (and able) to go (withere they would).

english translation

tadvo॑ vAjA RbhavaH supravAca॒naM de॒veSu॑ vibhvo abhavanmahitva॒nam | jivrI॒ yatsantA॑ pi॒tarA॑ sanA॒jurA॒ puna॒ryuvA॑nA ca॒rathA॑ya॒ takSa॑tha || tadvo vAjA RbhavaH supravAcanaM deveSu vibhvo abhavanmahitvanam | jivrI yatsantA pitarA sanAjurA punaryuvAnA carathAya takSatha ||

hk transliteration

एकं॒ वि च॑क्र चम॒सं चतु॑र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॑: । अथा॑ दे॒वेष्व॑मृत॒त्वमा॑नश श्रु॒ष्टी वा॑जा ऋभव॒स्तद्व॑ उ॒क्थ्य॑म् ॥ एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः । अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम् ॥

sanskrit

You have made the single ladle fourfold; by your (marvellous) acts you have clothed the cow with a (new) hide; therefore you have obtained immortality among the gods; such acts, Vājas and Ṛbhus, are to be eagerly glorified.

english translation

ekaM॒ vi ca॑kra cama॒saM catu॑rvayaM॒ nizcarma॑No॒ gAma॑riNIta dhI॒tibhi॑: | athA॑ de॒veSva॑mRta॒tvamA॑naza zru॒STI vA॑jA Rbhava॒stadva॑ u॒kthya॑m || ekaM vi cakra camasaM caturvayaM nizcarmaNo gAmariNIta dhItibhiH | athA deveSvamRtatvamAnaza zruSTI vAjA Rbhavastadva ukthyam ||

hk transliteration

ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी॑जन॒न्नर॑: । वि॒भ्व॒त॒ष्टो वि॒दथे॑षु प्र॒वाच्यो॒ यं दे॑वा॒सोऽव॑था॒ स विच॑र्षणिः ॥ ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः । विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः ॥

sanskrit

From the Ṛbhus may wealth, the best and most productive of food, (come to me); that which the leaders of rites renowned together with the Vājas, have engendered; that which has been fabricated by Vibhvan and is to be celebrated at sacrifice; that which, deities you protect, that is to be beheld.

english translation

R॒bhu॒to ra॒yiH pra॑tha॒mazra॑vastamo॒ vAja॑zrutAso॒ yamajI॑jana॒nnara॑: | vi॒bhva॒ta॒STo vi॒dathe॑Su pra॒vAcyo॒ yaM de॑vA॒so'va॑thA॒ sa vica॑rSaNiH || Rbhuto rayiH prathamazravastamo vAjazrutAso yamajIjanannaraH | vibhvataSTo vidatheSu pravAcyo yaM devAso'vathA sa vicarSaNiH ||

hk transliteration