Rig Veda

Progress:68.9%

यो व॑: सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जास॒: सव॑नं॒ मदा॑य । तस्मै॑ र॒यिमृ॑भव॒: सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ॥ यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय । तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानाः ॥

sanskrit

Distributors of food, Ṛbhus, showerers (of benefits), exhilarated (by the Soma draught), fabricated wealth, comprising all posterity for him who pours out for your exhilaration, the acrid libation at the deline of day.

english translation

yo va॑: su॒notya॑bhipi॒tve ahnAM॑ tI॒vraM vA॑jAsa॒: sava॑naM॒ madA॑ya | tasmai॑ ra॒yimR॑bhava॒: sarva॑vIra॒mA ta॑kSata vRSaNo mandasA॒nAH || yo vaH sunotyabhipitve ahnAM tIvraM vAjAsaH savanaM madAya | tasmai rayimRbhavaH sarvavIramA takSata vRSaNo mandasAnAH ||

hk transliteration

प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते । समृ॒भुभि॑: पिबस्व रत्न॒धेभि॒: सखीँ॒र्याँ इ॑न्द्र चकृ॒षे सु॑कृ॒त्या ॥ प्रातः सुतमपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते । समृभुभिः पिबस्व रत्नधेभिः सखीँर्याँ इन्द्र चकृषे सुकृत्या ॥

sanskrit

Drink, lord of horses, Indra, the libation offered at dawn; the noon-day libation is alone for you; but (in the evening) drink with the munificent Ṛbhus, whom, Indra, you have made your friends by good deeds.

english translation

prA॒taH su॒tama॑pibo haryazva॒ mAdhyaM॑dinaM॒ sava॑naM॒ keva॑laM te | samR॒bhubhi॑: pibasva ratna॒dhebhi॒: sakhI~॒ryA~ i॑ndra cakR॒Se su॑kR॒tyA || prAtaH sutamapibo haryazva mAdhyaMdinaM savanaM kevalaM te | samRbhubhiH pibasva ratnadhebhiH sakhI~ryA~ indra cakRSe sukRtyA ||

hk transliteration

ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द । ते रत्नं॑ धात शवसो नपात॒: सौध॑न्वना॒ अभ॑वता॒मृता॑सः ॥ ये देवासो अभवता सुकृत्या श्येना इवेदधि दिवि निषेद । ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥

sanskrit

Do you, sons of strength, who have become gods by (your) good deeds, soaring aloft in the sky like falcons, bestow upon us riches; sons of Sudhanvan, you have become immortals.

english translation

ye de॒vAso॒ abha॑vatA sukR॒tyA zye॒nA i॒vedadhi॑ di॒vi ni॑Se॒da | te ratnaM॑ dhAta zavaso napAta॒: saudha॑nvanA॒ abha॑vatA॒mRtA॑saH || ye devAso abhavatA sukRtyA zyenA ivedadhi divi niSeda | te ratnaM dhAta zavaso napAtaH saudhanvanA abhavatAmRtAsaH ||

hk transliteration

यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः । तदृ॑भव॒: परि॑षिक्तं व ए॒तत्सं मदे॑भिरिन्द्रि॒येभि॑: पिबध्वम् ॥ यत्तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः । तदृभवः परिषिक्तं व एतत्सं मदेभिरिन्द्रियेभिः पिबध्वम् ॥

sanskrit

Dexterous-handed, since you have instrumental tuted, through desire of good works, the third sacrifice, which is the bestower of wealth, therefore, Ṛbhus, drink this effused Soma with exhilarated senses.

english translation

yattR॒tIyaM॒ sava॑naM ratna॒dheya॒makR॑NudhvaM svapa॒syA su॑hastAH | tadR॑bhava॒: pari॑SiktaM va e॒tatsaM made॑bhirindri॒yebhi॑: pibadhvam || yattRtIyaM savanaM ratnadheyamakRNudhvaM svapasyA suhastAH | tadRbhavaH pariSiktaM va etatsaM madebhirindriyebhiH pibadhvam ||

hk transliteration