Rig Veda

Progress:69.4%

यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः । तदृ॑भव॒: परि॑षिक्तं व ए॒तत्सं मदे॑भिरिन्द्रि॒येभि॑: पिबध्वम् ॥ यत्तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः । तदृभवः परिषिक्तं व एतत्सं मदेभिरिन्द्रियेभिः पिबध्वम् ॥

sanskrit

Dexterous-handed, since you have instrumental tuted, through desire of good works, the third sacrifice, which is the bestower of wealth, therefore, Ṛbhus, drink this effused Soma with exhilarated senses.

english translation

yattR॒tIyaM॒ sava॑naM ratna॒dheya॒makR॑NudhvaM svapa॒syA su॑hastAH | tadR॑bhava॒: pari॑SiktaM va e॒tatsaM made॑bhirindri॒yebhi॑: pibadhvam || yattRtIyaM savanaM ratnadheyamakRNudhvaM svapasyA suhastAH | tadRbhavaH pariSiktaM va etatsaM madebhirindriyebhiH pibadhvam ||

hk transliteration