Rig Veda

Progress:69.1%

प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते । समृ॒भुभि॑: पिबस्व रत्न॒धेभि॒: सखीँ॒र्याँ इ॑न्द्र चकृ॒षे सु॑कृ॒त्या ॥ प्रातः सुतमपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते । समृभुभिः पिबस्व रत्नधेभिः सखीँर्याँ इन्द्र चकृषे सुकृत्या ॥

sanskrit

Drink, lord of horses, Indra, the libation offered at dawn; the noon-day libation is alone for you; but (in the evening) drink with the munificent Ṛbhus, whom, Indra, you have made your friends by good deeds.

english translation

prA॒taH su॒tama॑pibo haryazva॒ mAdhyaM॑dinaM॒ sava॑naM॒ keva॑laM te | samR॒bhubhi॑: pibasva ratna॒dhebhi॒: sakhI~॒ryA~ i॑ndra cakR॒Se su॑kR॒tyA || prAtaH sutamapibo haryazva mAdhyaMdinaM savanaM kevalaM te | samRbhubhiH pibasva ratnadhebhiH sakhI~ryA~ indra cakRSe sukRtyA ||

hk transliteration