Progress:51.6%

ऋ॒जि॒प्य ई॒मिन्द्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः । अ॒न्तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ॥ ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः । अन्तः पतत्पतत्र्यस्य पर्णमध यामनि प्रसितस्य तद्वेः ॥

The straight-flying hawk carried off the Soma from above the vast heaven, as (the Aśvins carried off) Bhujyu from the region of Indra, and a falling feather from the middle of the bird dropped from him wounded in the conflict.

english translation

R॒ji॒pya I॒mindrA॑vato॒ na bhu॒jyuM zye॒no ja॑bhAra bRha॒to adhi॒ SNoH | a॒ntaH pa॑tatpata॒trya॑sya pa॒rNamadha॒ yAma॑ni॒ prasi॑tasya॒ tadveH || Rjipya ImindrAvato na bhujyuM zyeno jabhAra bRhato adhi SNoH | antaH patatpatatryasya parNamadha yAmani prasitasya tadveH ||

hk transliteration by Sanscript