Rig Veda

Progress:51.4%

अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं॑धिम् । सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ॥ अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरंधिम् । सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन् ॥

sanskrit

When the hawk screamed (with exultation) on his descent from heaven, and (the guardians of the Soma) perceived that the Soma was (carried away) by it then, the archer of Kṛśānu, pursuing with the speed of thought, and stringing his bow, let fly an arrow against it.

english translation

ava॒ yacchye॒no asva॑nI॒dadha॒ dyorvi yadyadi॒ vAta॑ U॒huH puraM॑dhim | sR॒jadyada॑smA॒ ava॑ ha kSi॒pajjyAM kR॒zAnu॒rastA॒ mana॑sA bhura॒Nyan || ava yacchyeno asvanIdadha dyorvi yadyadi vAta UhuH puraMdhim | sRjadyadasmA ava ha kSipajjyAM kRzAnurastA manasA bhuraNyan ||

hk transliteration