Rig Veda

Progress:51.8%

अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमन्ध॑: । अ॒ध्व॒र्युभि॒: प्रय॑तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै ॥ अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः । अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै ॥

sanskrit

Now may Maghavan accept the pure nutitious (sacrificial) food in a white pitcher, mixed with milk and curds, offered by the priests; the upper part of the sweet (beverage) to drink for his exhilaration; may the hero accept (it) to drink for (his) exhilaration.

english translation

adha॑ zve॒taM ka॒lazaM॒ gobhi॑ra॒ktamA॑pipyA॒naM ma॒ghavA॑ zu॒kramandha॑: | a॒dhva॒ryubhi॒: praya॑taM॒ madhvo॒ agra॒mindro॒ madA॑ya॒ prati॑ dha॒tpiba॑dhyai॒ zUro॒ madA॑ya॒ prati॑ dha॒tpiba॑dhyai || adha zvetaM kalazaM gobhiraktamApipyAnaM maghavA zukramandhaH | adhvaryubhiH prayataM madhvo agramindro madAya prati dhatpibadhyai zUro madAya prati dhatpibadhyai ||

hk transliteration