Rig Veda

Progress:46.0%

ऋ॒तस्य॒ हि शु॒रुध॒: सन्ति॑ पू॒र्वीॠ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति । ऋ॒तस्य॒ श्लोको॑ बधि॒रा त॑तर्द॒ कर्णा॑ बुधा॒नः शु॒चमा॑न आ॒योः ॥ ऋतस्य हि शुरुधः सन्ति पूर्वीॠतस्य धीतिर्वृजिनानि हन्ति । ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥

sanskrit

Many are the waters of ṛta; the adoration of ṛta destroys iniquities; the intelligent and brilliant praise of ṛta has opened the deaf (ears) of man.

english translation

R॒tasya॒ hi zu॒rudha॒: santi॑ pU॒rvIRR॒tasya॑ dhI॒tirvR॑ji॒nAni॑ hanti | R॒tasya॒ zloko॑ badhi॒rA ta॑tarda॒ karNA॑ budhA॒naH zu॒camA॑na A॒yoH || Rtasya hi zurudhaH santi pUrvIRRtasya dhItirvRjinAni hanti | Rtasya zloko badhirA tatarda karNA budhAnaH zucamAna AyoH ||

hk transliteration