Rig Veda

Progress:39.6%

इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः । श्व॒घ्नीव॑ वज्रिन्त्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥ इमं यज्ञं त्वमस्माकमिन्द्र पुरो दधत्सनिष्यसि क्रतुं नः । श्वघ्नीव वज्रिन्त्सनये धनानां त्वया वयमर्य आजिं जयेम ॥

sanskrit

You, Indra, plural cing us before you, shall receive this sacrifice, our holy offering; and as the huntsman (kills his game), may we, your worshippers, holder of the thunderbolt, for the acquisition of riches through you to be victorious in battle.

english translation

i॒maM ya॒jJaM tvama॒smAka॑mindra pu॒ro dadha॑tsaniSyasi॒ kratuM॑ naH | zva॒ghnIva॑ vajrintsa॒naye॒ dhanA॑nAM॒ tvayA॑ va॒yama॒rya A॒jiM ja॑yema || imaM yajJaM tvamasmAkamindra puro dadhatsaniSyasi kratuM naH | zvaghnIva vajrintsanaye dhanAnAM tvayA vayamarya AjiM jayema ||

hk transliteration