Rig Veda

Progress:39.4%

आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च । तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥ आ न इन्द्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च । तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ ॥

sanskrit

May Indra, looking down upon us, come with his steeds to our presence for our protection and enrichment; may the mighty thunderer, the possessor of wealth, (aiding us) in battle, be present at this our sacrifice.

english translation

A na॒ indro॒ hari॑bhiryA॒tvacchA॑rvAcI॒no'va॑se॒ rAdha॑se ca | tiSThA॑ti va॒jrI ma॒ghavA॑ vira॒pzImaM ya॒jJamanu॑ no॒ vAja॑sAtau || A na indro haribhiryAtvacchArvAcIno'vase rAdhase ca | tiSThAti vajrI maghavA virapzImaM yajJamanu no vAjasAtau ||

hk transliteration