Rig Veda

Progress:39.7%

उ॒शन्नु॒ षु ण॑: सु॒मना॑ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः । पा इ॑न्द्र॒ प्रति॑भृतस्य॒ मध्व॒: समन्ध॑सा ममदः पृ॒ष्ठ्ये॑न ॥ उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः । पा इन्द्र प्रतिभृतस्य मध्वः समन्धसा ममदः पृष्ठ्येन ॥

sanskrit

Indra, the giver of food, be near to us, favourably disposed; and anxious for our (good), drink of the effused, prepared, exhilarating Soma, and be plural ased by the (sacrificial) food (offered with the noon-day hymn.

english translation

u॒zannu॒ Su Na॑: su॒manA॑ upA॒ke soma॑sya॒ nu suSu॑tasya svadhAvaH | pA i॑ndra॒ prati॑bhRtasya॒ madhva॒: samandha॑sA mamadaH pR॒SThye॑na || uzannu Su NaH sumanA upAke somasya nu suSutasya svadhAvaH | pA indra pratibhRtasya madhvaH samandhasA mamadaH pRSThyena ||

hk transliteration