Rig Veda

Progress:23.6%

यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं॑ कृ॒णव॒त्सस्मि॒न्नह॑न् । स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा॑ जातवेदश्चिकि॒त्वान् ॥ यस्त्वामग्न इनधते यतस्रुक्त्रिस्ते अन्नं कृणवत्सस्मिन्नहन् । स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान् ॥

sanskrit

May he who with uplifted ladle kindles you, and thrice every day presents to you the (sacrificial) food, knowing your glory, Jātavedas, to be invigorated by the act, surpass (all others) in riches.

english translation

yastvAma॑gna i॒nadha॑te ya॒tasru॒ktriste॒ annaM॑ kR॒Nava॒tsasmi॒nnaha॑n | sa su dyu॒mnaira॒bhya॑stu pra॒sakSa॒ttava॒ kratvA॑ jAtavedazciki॒tvAn || yastvAmagna inadhate yatasruktriste annaM kRNavatsasminnahan | sa su dyumnairabhyastu prasakSattava kratvA jAtavedazcikitvAn ||

hk transliteration

इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् । स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥ इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् । स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान् ॥

sanskrit

He who, labouring diligently, brings you fuel, honouring, Agni, your great glory; he who kindles you in the evening and at dawn; he, prosperous and destroying his enemies, acquires riches.

english translation

i॒dhmaM yaste॑ ja॒bhara॑cchazramA॒No ma॒ho a॑gne॒ anI॑ka॒mA sa॑pa॒ryan | sa i॑dhA॒naH prati॑ do॒SAmu॒SAsaM॒ puSya॑nra॒yiM sa॑cate॒ ghnanna॒mitrA॑n || idhmaM yaste jabharacchazramANo maho agne anIkamA saparyan | sa idhAnaH prati doSAmuSAsaM puSyanrayiM sacate ghnannamitrAn ||

hk transliteration

अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः । दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥ अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः । दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥

sanskrit

Agni is the possessor of great strength of excellent food of riches, the young (of the gods); abounding in sustenance, he gives to the mortal who worships him precious (wealth) according to (his devotion).

english translation

a॒gnirI॑ze bRha॒taH kSa॒triya॑syA॒gnirvAja॑sya para॒masya॑ rA॒yaH | dadhA॑ti॒ ratnaM॑ vidha॒te yavi॑STho॒ vyA॑nu॒SaGmartyA॑ya sva॒dhAvA॑n || agnirIze bRhataH kSatriyasyAgnirvAjasya paramasya rAyaH | dadhAti ratnaM vidhate yaviSTho vyAnuSaGmartyAya svadhAvAn ||

hk transliteration

यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दाग॑: । कृ॒धी ष्व१॒॑स्माँ अदि॑ते॒रना॑गा॒न्व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥ यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः । कृधी ष्वस्माँ अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने ॥

sanskrit

If, young (of the gods), with the inconsiderateness common to men, we have ever committed any offence against you, make us free from the defects of earth efface entirely, Agni our offences.

english translation

yacci॒ddhi te॑ puruSa॒trA ya॑vi॒SThAci॑ttibhizcakR॒mA kacci॒dAga॑: | kR॒dhI Sva1॒॑smA~ adi॑te॒ranA॑gA॒nvyenAM॑si zizratho॒ viSva॑gagne || yacciddhi te puruSatrA yaviSThAcittibhizcakRmA kaccidAgaH | kRdhI SvasmA~ aditeranAgAnvyenAMsi zizratho viSvagagne ||

hk transliteration

म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना॑मु॒त मर्त्या॑नाम् । मा ते॒ सखा॑य॒: सद॒मिद्रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥ महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानाम् । मा ते सखायः सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः ॥

sanskrit

Let not us, Agni, who are your friends, ever suffer harm from any great or comprehensive offence against either gods or men; bestow forgiveness upon our sons and grandsons, the reward of what has been well done.

english translation

ma॒hazci॑dagna॒ ena॑so a॒bhIka॑ U॒rvAdde॒vAnA॑mu॒ta martyA॑nAm | mA te॒ sakhA॑ya॒: sada॒midri॑SAma॒ yacchA॑ to॒kAya॒ tana॑yAya॒ zaM yoH || mahazcidagna enaso abhIka UrvAddevAnAmuta martyAnAm | mA te sakhAyaH sadamidriSAma yacchA tokAya tanayAya zaM yoH ||

hk transliteration