Rig Veda

Progress:23.8%

इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् । स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥ इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् । स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान् ॥

sanskrit

He who, labouring diligently, brings you fuel, honouring, Agni, your great glory; he who kindles you in the evening and at dawn; he, prosperous and destroying his enemies, acquires riches.

english translation

i॒dhmaM yaste॑ ja॒bhara॑cchazramA॒No ma॒ho a॑gne॒ anI॑ka॒mA sa॑pa॒ryan | sa i॑dhA॒naH prati॑ do॒SAmu॒SAsaM॒ puSya॑nra॒yiM sa॑cate॒ ghnanna॒mitrA॑n || idhmaM yaste jabharacchazramANo maho agne anIkamA saparyan | sa idhAnaH prati doSAmuSAsaM puSyanrayiM sacate ghnannamitrAn ||

hk transliteration