Rig Veda

Progress:23.9%

अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः । दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥ अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः । दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥

sanskrit

Agni is the possessor of great strength of excellent food of riches, the young (of the gods); abounding in sustenance, he gives to the mortal who worships him precious (wealth) according to (his devotion).

english translation

a॒gnirI॑ze bRha॒taH kSa॒triya॑syA॒gnirvAja॑sya para॒masya॑ rA॒yaH | dadhA॑ti॒ ratnaM॑ vidha॒te yavi॑STho॒ vyA॑nu॒SaGmartyA॑ya sva॒dhAvA॑n || agnirIze bRhataH kSatriyasyAgnirvAjasya paramasya rAyaH | dadhAti ratnaM vidhate yaviSTho vyAnuSaGmartyAya svadhAvAn ||

hk transliteration