Rig Veda

Progress:2.7%

ते म॑न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् । तज्जा॑न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ॥ ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन् । तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः ॥

sanskrit

They first have comprehended the name of the kine, knowing the thrice seven excellent (forms) or the maternal (rhythm); then they glorified the conscious dawns and the purple dawn appeared with the radiance of the sun.

english translation

te ma॑nvata pratha॒maM nAma॑ dhe॒nostriH sa॒pta mA॒tuH pa॑ra॒mANi॑ vindan | tajjA॑na॒tIra॒bhya॑nUSata॒ vrA A॒virbhu॑vadaru॒NIrya॒zasA॒ goH || te manvata prathamaM nAma dhenostriH sapta mAtuH paramANi vindan | tajjAnatIrabhyanUSata vrA AvirbhuvadaruNIryazasA goH ||

hk transliteration