Rig Veda

Progress:17.0%

सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ । अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हस॑म् ॥ सखायस्त्वा ववृमहे देवं मर्तास ऊतये । अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥

sanskrit

We, your mortal friends have recourse for our protection to you, the divine, the grandson of the waters, the auspicious, the resplendent, the accessible, the sinless

english translation

sakhA॑yastvA vavRmahe de॒vaM martA॑sa U॒taye॑ | a॒pAM napA॑taM su॒bhagaM॑ su॒dIdi॑tiM su॒pratU॑rtimane॒hasa॑m || sakhAyastvA vavRmahe devaM martAsa Utaye | apAM napAtaM subhagaM sudIditiM supratUrtimanehasam ||

hk transliteration

काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः । न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥ कायमानो वना त्वं यन्मातॄरजगन्नपः । न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥

sanskrit

Desirous as you are of the forests since you have repaired to the maternal waters, Agni, your tarrying so far away is not to be endured; (in a moment) you are here with us.

english translation

kAya॑mAno va॒nA tvaM yanmA॒tRRraja॑ganna॒paH | na tatte॑ agne pra॒mRSe॑ ni॒varta॑naM॒ yaddU॒re sanni॒hAbha॑vaH || kAyamAno vanA tvaM yanmAtRRrajagannapaH | na tatte agne pramRSe nivartanaM yaddUre sannihAbhavaH ||

hk transliteration

अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि । प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः ॥ अति तृष्टं ववक्षिथाथैव सुमना असि । प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः ॥

sanskrit

You wish exceedingly to convey satisfaction (to your worshippers) and are thereto well-disposed; of those in whose friendship you are cherished, some precede while others sit around.

english translation

ati॑ tR॒STaM va॑vakSi॒thAthai॒va su॒manA॑ asi | praprA॒nye yanti॒ parya॒nya A॑sate॒ yeSAM॑ sa॒khye asi॑ zri॒taH || ati tRSTaM vavakSithAthaiva sumanA asi | praprAnye yanti paryanya Asate yeSAM sakhye asi zritaH ||

hk transliteration

ई॒यि॒वांस॒मति॒ स्रिध॒: शश्व॑ती॒रति॑ स॒श्चत॑: । अन्वी॑मविन्दन्निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ॥ ईयिवांसमति स्रिधः शश्वतीरति सश्चतः । अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम् ॥

sanskrit

The benignant and long-lived deities have discovered you, Agni, when required to go against their constant and assembled foes, hidden in the waters like a lion (in a cave).

english translation

I॒yi॒vAMsa॒mati॒ sridha॒: zazva॑tI॒rati॑ sa॒zcata॑: | anvI॑mavindannici॒rAso॑ a॒druho॒'psu siM॒hami॑va zri॒tam || IyivAMsamati sridhaH zazvatIrati sazcataH | anvImavindannicirAso adruho'psu siMhamiva zritam ||

hk transliteration

स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् । ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥ ससृवांसमिव त्मनाग्निमित्था तिरोहितम् । ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥

sanskrit

Mātariśvan therefore brought for the gods from afar, Agni, hiding of himself, and genitive rated by attrition, as (a father brings back) a fugitive (son).

english translation

sa॒sR॒vAMsa॑miva॒ tmanA॒gnimi॒tthA ti॒rohi॑tam | ainaM॑ nayanmAta॒rizvA॑ parA॒vato॑ de॒vebhyo॑ mathi॒taM pari॑ || sasRvAMsamiva tmanAgnimitthA tirohitam | ainaM nayanmAtarizvA parAvato devebhyo mathitaM pari ||

hk transliteration