Rig Veda

Progress:16.7%

शृङ्गा॑णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्त॒: स्वर॑वः पृथि॒व्याम् । वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वन्तु पृत॒नाज्ये॑षु ॥ शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् । वाघद्भिर्वा विहवे श्रोषमाणा अस्माँ अवन्तु पृतनाज्येषु ॥

sanskrit

Entire in all parts and girded with rings, they appear upon the earth like the horns of horned cattle; hearing (their praises) by the priests; may they protect us in battles.

english translation

zRGgA॑NI॒vecchR॒GgiNAM॒ saM da॑dRzre ca॒SAla॑vanta॒: svara॑vaH pRthi॒vyAm | vA॒ghadbhi॑rvA viha॒ve zroSa॑mANA a॒smA~ a॑vantu pRta॒nAjye॑Su || zRGgANIvecchRGgiNAM saM dadRzre caSAlavantaH svaravaH pRthivyAm | vAghadbhirvA vihave zroSamANA asmA~ avantu pRtanAjyeSu ||

hk transliteration