Rig Veda

Progress:15.2%

अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ॥ अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन । यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥

sanskrit

Vanaspati, the devout anoint you with sacred butter at the sacrifice; and whether you stand erect, or your abode be on the lap of this your mother (earth), grant us riches.

english translation

a॒Jjanti॒ tvAma॑dhva॒re de॑va॒yanto॒ vana॑spate॒ madhu॑nA॒ daivye॑na | yadU॒rdhvastiSThA॒ dravi॑Ne॒ha dha॑ttA॒dyadvA॒ kSayo॑ mA॒tura॒syA u॒pasthe॑ || aJjanti tvAmadhvare devayanto vanaspate madhunA daivyena | yadUrdhvastiSThA draviNeha dhattAdyadvA kSayo mAturasyA upasthe ||

hk transliteration

समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीर॑म् । आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥ समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम् । आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ॥

sanskrit

Standing on the east of the kindled (fire), dispensing food (as the source) of undecaying (health) and excellent progeny, keeping off our enemy at a distance, stand up for great auspiciousness.

english translation

sami॑ddhasya॒ zraya॑mANaH pu॒rastA॒dbrahma॑ vanvA॒no a॒jaraM॑ su॒vIra॑m | A॒re a॒smadama॑tiM॒ bAdha॑mAna॒ ucchra॑yasva maha॒te saubha॑gAya || samiddhasya zrayamANaH purastAdbrahma vanvAno ajaraM suvIram | Are asmadamatiM bAdhamAna ucchrayasva mahate saubhagAya ||

hk transliteration

उच्छ्र॑यस्व वनस्पते॒ वर्ष्म॑न्पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नो॒ वर्चो॑ धा य॒ज्ञवा॑हसे ॥ उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि । सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥

sanskrit

Be exalted, Vanaspati upon this sacred spot of earth, being measured with careful measurement, and bestow food upon the offerer of the sacrifice.

english translation

ucchra॑yasva vanaspate॒ varSma॑npRthi॒vyA adhi॑ | sumi॑tI mI॒yamA॑no॒ varco॑ dhA ya॒jJavA॑hase || ucchrayasva vanaspate varSmanpRthivyA adhi | sumitI mIyamAno varco dhA yajJavAhase ||

hk transliteration

युवा॑ सु॒वासा॒: परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः । तं धीरा॑सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॒॑ मन॑सा देव॒यन्त॑: ॥ युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥

sanskrit

Well clad and hung with wreaths comes the youthful (pillar); most excellent it is as soon as genitive rated; steadfast and wise venerators of the gods, meditating piously in thei rminds, raise it up.

english translation

yuvA॑ su॒vAsA॒: pari॑vIta॒ AgA॒tsa u॒ zreyA॑nbhavati॒ jAya॑mAnaH | taM dhIrA॑saH ka॒vaya॒ unna॑yanti svA॒dhyo॒3॒॑ mana॑sA deva॒yanta॑: || yuvA suvAsAH parivIta AgAtsa u zreyAnbhavati jAyamAnaH | taM dhIrAsaH kavaya unnayanti svAdhyo manasA devayantaH ||

hk transliteration

जा॒तो जा॑यते सुदिन॒त्वे अह्नां॑ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः । पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा दे॑व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् ॥ जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः । पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम् ॥

sanskrit

Born (in the forest), and beautified in the sacrifice celebrated by men, it is (again) engendered for the sanctification of the days (of sacred rites); steadfast, active and intelligent (priests) consecrate it with intelligence, and the devout worshipper recites its praise.

english translation

jA॒to jA॑yate sudina॒tve ahnAM॑ sama॒rya A vi॒dathe॒ vardha॑mAnaH | pu॒nanti॒ dhIrA॑ a॒paso॑ manI॒SA de॑va॒yA vipra॒ udi॑yarti॒ vAca॑m || jAto jAyate sudinatve ahnAM samarya A vidathe vardhamAnaH | punanti dhIrA apaso manISA devayA vipra udiyarti vAcam ||

hk transliteration