Rig Veda

Progress:13.6%

दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह॑न्तीः । ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः ॥ दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः । ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः ॥

sanskrit

The sky-traversing steeds of the showerer (of benefits) are the kine (of Agni); as he attains the divine (rivers), bearers of sweet (water). One sacred soudn glorifies you (Agni), who are desirous of repose, pacifying your flames) in the abode of the water (the firmament).

english translation

di॒vakSa॑so dhe॒navo॒ vRSNo॒ azvA॑ de॒vIrA ta॑sthau॒ madhu॑ma॒dvaha॑ntIH | R॒tasya॑ tvA॒ sada॑si kSema॒yantaM॒ paryekA॑ carati varta॒niM gauH || divakSaso dhenavo vRSNo azvA devIrA tasthau madhumadvahantIH | Rtasya tvA sadasi kSemayantaM paryekA carati vartaniM gauH ||

hk transliteration