Rig Veda

Progress:96.4%

उष॑: प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः । स॒मा॒नमर्थं॑ चरणी॒यमा॑ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ॥ उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः । समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥

sanskrit

Uṣas, who spread over all the regions, you abide on high, the ensign of the immortal (sun), purposing to travel the same road, repeatedly turn back over new, (revolving) like a wheel.

english translation

uSa॑: pratI॒cI bhuva॑nAni॒ vizvo॒rdhvA ti॑SThasya॒mRta॑sya ke॒tuH | sa॒mA॒namarthaM॑ caraNI॒yamA॑nA ca॒krami॑va navya॒syA va॑vRtsva || uSaH pratIcI bhuvanAni vizvordhvA tiSThasyamRtasya ketuH | samAnamarthaM caraNIyamAnA cakramiva navyasyA vavRtsva ||

hk transliteration