Rig Veda

Progress:87.0%

श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब॑न्ध॒नश्च॑रति व॒त्स एक॑: । मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः । मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥

sanskrit

The child of two mothers sleeps in the west, but (in the morning) the single infant proceeds unobstructed (through the sky); these are the functions of Mitra and Varuṇa; great and unequalled is the might of the gods.

english translation

za॒yuH pa॒rastA॒dadha॒ nu dvi॑mA॒tAba॑ndha॒nazca॑rati va॒tsa eka॑: | mi॒trasya॒ tA varu॑Nasya vra॒tAni॑ ma॒hadde॒vAnA॑masura॒tvameka॑m || zayuH parastAdadha nu dvimAtAbandhanazcarati vatsa ekaH | mitrasya tA varuNasya vratAni mahaddevAnAmasuratvamekam ||

hk transliteration