Rig Veda

Progress:82.5%

इ॒म इ॑न्द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् । हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयन्त्या॒जौ ॥ इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् । हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ ॥

sanskrit

These sons of Bharata, Indra, understand severance (from the Vasiṣṭhas), not association (with them); they urge their steeds (against them) as against a constant foe; they bear a stout bow (for their destruction) in battle.

english translation

i॒ma i॑ndra bhara॒tasya॑ pu॒trA a॑papi॒tvaM ci॑kitu॒rna pra॑pi॒tvam | hi॒nvantyazva॒mara॑NaM॒ na nityaM॒ jyA॑vAjaM॒ pari॑ NayantyA॒jau || ima indra bharatasya putrA apapitvaM cikiturna prapitvam | hinvantyazvamaraNaM na nityaM jyAvAjaM pari NayantyAjau ||

hk transliteration