Rig Veda

Progress:76.3%

तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इन्द्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ । बो॒ध्या॒३॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ॥ तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व । बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥

sanskrit

To you, Indra, (the pious) address prayers, and praises, and sacrifices; accept them, lord of horses; give all things, partake of this present oblation, and grant food to the worshippers.

english translation

tubhyaM॒ brahmA॑Ni॒ gira॑ indra॒ tubhyaM॑ sa॒trA da॑dhire harivo ju॒Sasva॑ | bo॒dhyA॒3॒॑pirava॑so॒ nUta॑nasya॒ sakhe॑ vaso jari॒tRbhyo॒ vayo॑ dhAH || tubhyaM brahmANi gira indra tubhyaM satrA dadhire harivo juSasva | bodhyApiravaso nUtanasya sakhe vaso jaritRbhyo vayo dhAH ||

hk transliteration

इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वय॑: सुय॒ज्ञाः ॥ इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः ॥

sanskrit

Indra, accompanied, by the Maruts, drink the Soma at this ceremony as you have drunk of this libation of the son of Śāryāti; your far-reaching and devout worshippers, being in security, adore you through their offerings.

english translation

indra॑ marutva i॒ha pA॑hi॒ somaM॒ yathA॑ zAryA॒te api॑baH su॒tasya॑ | tava॒ praNI॑tI॒ tava॑ zUra॒ zarma॒nnA vi॑vAsanti ka॒vaya॑: suya॒jJAH || indra marutva iha pAhi somaM yathA zAryAte apibaH sutasya | tava praNItI tava zUra zarmannA vivAsanti kavayaH suyajJAH ||

hk transliteration

स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं न॑: । जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ॥ स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः । जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे ॥

sanskrit

Do you, Indra, who is gratified by the Soma, drink the Soma that has been effused by us, together with your friends, the Maruts, at this ceremony; you who is invoked of many, and whom all the gods equipped as soon as born for the great battle (with the asuras).

english translation

sa vA॑vazA॒na i॒ha pA॑hi॒ somaM॑ ma॒rudbhi॑rindra॒ sakhi॑bhiH su॒taM na॑: | jA॒taM yattvA॒ pari॑ de॒vA abhU॑Sanma॒he bharA॑ya puruhUta॒ vizve॑ || sa vAvazAna iha pAhi somaM marudbhirindra sakhibhiH sutaM naH | jAtaM yattvA pari devA abhUSanmahe bharAya puruhUta vizve ||

hk transliteration

अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽम॑न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः । तेभि॑: सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुष॒: स्वे स॒धस्थे॑ ॥ अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः । तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥

sanskrit

Maruts, this is your friend for sending of the waters; they (the Maruts), the givers of strength, have yielded Indra gratification; may the devourer of Vṛtra drink with them the libation offered by the worshipper in his abode.

english translation

a॒ptUrye॑ maruta A॒pire॒So'ma॑nda॒nnindra॒manu॒ dAti॑vArAH | tebhi॑: sA॒kaM pi॑batu vRtrakhA॒daH su॒taM somaM॑ dA॒zuSa॒: sve sa॒dhasthe॑ || aptUrye maruta ApireSo'mandannindramanu dAtivArAH | tebhiH sAkaM pibatu vRtrakhAdaH sutaM somaM dAzuSaH sve sadhasthe ||

hk transliteration

इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां पते । पिबा॒ त्व१॒॑स्य गि॑र्वणः ॥ इदं ह्यन्वोजसा सुतं राधानां पते । पिबा त्वस्य गिर्वणः ॥

sanskrit

Lord of riches, entitled to praise, this libation has been effused agreeably to (our) strength; do you drink of it quickly.

english translation

i॒daM hyanvoja॑sA su॒taM rA॑dhAnAM pate | pibA॒ tva1॒॑sya gi॑rvaNaH || idaM hyanvojasA sutaM rAdhAnAM pate | pibA tvasya girvaNaH ||

hk transliteration