Rig Veda

Progress:76.5%

इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वय॑: सुय॒ज्ञाः ॥ इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः ॥

sanskrit

Indra, accompanied, by the Maruts, drink the Soma at this ceremony as you have drunk of this libation of the son of Śāryāti; your far-reaching and devout worshippers, being in security, adore you through their offerings.

english translation

indra॑ marutva i॒ha pA॑hi॒ somaM॒ yathA॑ zAryA॒te api॑baH su॒tasya॑ | tava॒ praNI॑tI॒ tava॑ zUra॒ zarma॒nnA vi॑vAsanti ka॒vaya॑: suya॒jJAH || indra marutva iha pAhi somaM yathA zAryAte apibaH sutasya | tava praNItI tava zUra zarmannA vivAsanti kavayaH suyajJAH ||

hk transliteration