Rig Veda

Progress:73.9%

शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टय॑: सोम॒पाः काम॒मव्य॑न् । यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ॥ शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन् । यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥

sanskrit

I glorify the mighty Indra, in whom all men, drinking the Soma, obtain their wishes; whom the powerful (heaven and earth) and the gods begot, the doer of great deeds, the slayer of the Vṛtras, who was fashioned by Vibhu (the creator).

english translation

zaMsA॑ ma॒hAmindraM॒ yasmi॒nvizvA॒ A kR॒STaya॑: soma॒pAH kAma॒mavya॑n | yaM su॒kratuM॑ dhi॒SaNe॑ vibhvata॒STaM gha॒naM vR॒trANAM॑ ja॒naya॑nta de॒vAH || zaMsA mahAmindraM yasminvizvA A kRSTayaH somapAH kAmamavyan | yaM sukratuM dhiSaNe vibhvataSTaM ghanaM vRtrANAM janayanta devAH ||

hk transliteration