Rig Veda

Progress:73.1%

स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीन॒: प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ । सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥ सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य । साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥

sanskrit

May the showerer (of rain), who, as soon as born, is the object of affection, protect the offerer of the effused libation; drink at will, Indra, before (the other gods), of the pure Soma mixed with milk.

english translation

sa॒dyo ha॑ jA॒to vR॑Sa॒bhaH ka॒nIna॒: prabha॑rtumAva॒dandha॑saH su॒tasya॑ | sA॒dhoH pi॑ba pratikA॒maM yathA॑ te॒ rasA॑ziraH pratha॒maM so॒myasya॑ || sadyo ha jAto vRSabhaH kanInaH prabhartumAvadandhasaH sutasya | sAdhoH piba pratikAmaM yathA te rasAziraH prathamaM somyasya ||

hk transliteration

यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् । तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ॥ यज्जायथास्तदहरस्य कामेंऽशोः पीयूषमपिबो गिरिष्ठाम् । तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ॥

sanskrit

On the day on which you were born, you did drink at will the mountain-abiding nectar of this Soma, for your youthful parent mother (Aditi), in the dwelling of your great sire (Kaśyapa), gave it to you before she gave the breast.

english translation

yajjAya॑thA॒stadaha॑rasya॒ kAmeM॒'zoH pI॒yUSa॑mapibo giri॒SThAm | taM te॑ mA॒tA pari॒ yoSA॒ jani॑trI ma॒haH pi॒turdama॒ Asi॑Jca॒dagre॑ || yajjAyathAstadaharasya kAmeM'zoH pIyUSamapibo giriSThAm | taM te mAtA pari yoSA janitrI mahaH piturdama AsiJcadagre ||

hk transliteration

उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूध॑: । प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥ उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः । प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः ॥

sanskrit

Approaching his mother he asked for food, and beheld the acrid Soma upon her bosom; eager he proceeds, dislodging the adversaries (of the gods); and, putting forth manifold (energy), he performed great (deeds).

english translation

u॒pa॒sthAya॑ mA॒tara॒manna॑maiTTa ti॒gmama॑pazyada॒bhi soma॒mUdha॑: | pra॒yA॒vaya॑nnacara॒dgRtso॑ a॒nyAnma॒hAni॑ cakre puru॒dhapra॑tIkaH || upasthAya mAtaramannamaiTTa tigmamapazyadabhi somamUdhaH | prayAvayannacaradgRtso anyAnmahAni cakre purudhapratIkaH ||

hk transliteration

उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः । त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥ उग्रस्तुराषाळभिभूत्योजा यथावशं तन्वं चक्र एषः । त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥

sanskrit

Fierce, rapid in assault, of overpowering strength he made his form obedient to his will; having overcome Tvaṣṭā by his innate (vigour), and carried off the Soma, he draink it (deposited) in the ladles.

english translation

u॒grastu॑rA॒SALa॒bhibhU॑tyojA yathAva॒zaM ta॒nvaM॑ cakra e॒SaH | tvaSTA॑ra॒mindro॑ ja॒nuSA॑bhi॒bhUyA॒muSyA॒ soma॑mapibacca॒mUSu॑ || ugrasturASALabhibhUtyojA yathAvazaM tanvaM cakra eSaH | tvaSTAramindro januSAbhibhUyAmuSyA somamapibaccamUSu ||

hk transliteration

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

sanskrit

We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.

english translation

zu॒naM hu॑vema ma॒ghavA॑na॒mindra॑ma॒sminbhare॒ nRta॑maM॒ vAja॑sAtau | zR॒Nvanta॑mu॒gramU॒taye॑ sa॒matsu॒ ghnantaM॑ vR॒trANi॑ saM॒jitaM॒ dhanA॑nAm || zunaM huvema maghavAnamindramasminbhare nRtamaM vAjasAtau | zRNvantamugramUtaye samatsu ghnantaM vRtrANi saMjitaM dhanAnAm ||

hk transliteration