Rig Veda

Progress:69.9%

अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः । जु॒षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ॑म् ॥ अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् ॥

sanskrit

May this desirable and gratifying Soma expressed by the stones,by, Indra, for you ascend the verdant chariot, and with your tawny (steeds) come to us.

english translation

a॒yaM te॑ astu harya॒taH soma॒ A hari॑bhiH su॒taH | ju॒SA॒Na i॑ndra॒ hari॑bhirna॒ A ga॒hyA ti॑STha॒ hari॑taM॒ ratha॑m || ayaM te astu haryataH soma A haribhiH sutaH | juSANa indra haribhirna A gahyA tiSTha haritaM ratham ||

hk transliteration

ह॒र्यन्नु॒षस॑मर्चय॒: सूर्यं॑ ह॒र्यन्न॑रोचयः । वि॒द्वाँश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इन्द्र॒ विश्वा॑ अ॒भि श्रिय॑: ॥ हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः । विद्वाँश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥

sanskrit

Desiring (the Soma), you honour the dawn; desirng the Soma, yu have lighted up the sun; knowing and discriminating (all our wishes), lord of the tawny steeds, you augment upon us all (sorts of) prosperity.

english translation

ha॒ryannu॒Sasa॑marcaya॒: sUryaM॑ ha॒ryanna॑rocayaH | vi॒dvA~zci॑ki॒tvAnha॑ryazva vardhasa॒ indra॒ vizvA॑ a॒bhi zriya॑: || haryannuSasamarcayaH sUryaM haryannarocayaH | vidvA~zcikitvAnharyazva vardhasa indra vizvA abhi zriyaH ||

hk transliteration

द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् । अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑र॒न्तर्हरि॒श्चर॑त् ॥ द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् । अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् ॥

sanskrit

Indra has upheld the yellow-rayed heaven; the verdant tinted earth; there is abundant pasture (for his steeds) in the two azure spheres of heaven and earth, between which Hari travels.

english translation

dyAmindro॒ hari॑dhAyasaM pRthi॒vIM hari॑varpasam | adhA॑rayaddha॒rito॒rbhUri॒ bhoja॑naM॒ yayo॑ra॒ntarhari॒zcara॑t || dyAmindro haridhAyasaM pRthivIM harivarpasam | adhArayaddharitorbhUri bhojanaM yayorantarharizcarat ||

hk transliteration

ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नम् । हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरि॑म् ॥ जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् । हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम् ॥

sanskrit

The azure-coloured showerer (of benefits), illumes, as soon as born, the whole luminous region; the lord of the tawny steeds holds in his hands the yellow weapon, the destroying thunderbolt.

english translation

ja॒jJA॒no hari॑to॒ vRSA॒ vizva॒mA bhA॑ti roca॒nam | harya॑zvo॒ hari॑taM dhatta॒ Ayu॑dha॒mA vajraM॑ bA॒hvorhari॑m || jajJAno harito vRSA vizvamA bhAti rocanam | haryazvo haritaM dhatta AyudhamA vajraM bAhvorharim ||

hk transliteration

इन्द्रो॑ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तम् । अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ॥ इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम् । अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत ॥

sanskrit

Indra has uncovered the desirable white-coloured, fast-flowing Soma, effused by the expressing stones, and overlaid with the shining (milk and other liquids), in like manner as when, borne by his tawny steeds, he rescued the cattle.

english translation

indro॑ ha॒ryanta॒marju॑naM॒ vajraM॑ zu॒kraira॒bhIvR॑tam | apA॑vRNo॒ddhari॑bhi॒radri॑bhiH su॒tamudgA hari॑bhirAjata || indro haryantamarjunaM vajraM zukrairabhIvRtam | apAvRNoddharibhiradribhiH sutamudgA haribhirAjata ||

hk transliteration