Rig Veda

Progress:69.9%

अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः । जु॒षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ॑म् ॥ अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् ॥

sanskrit

May this desirable and gratifying Soma expressed by the stones,by, Indra, for you ascend the verdant chariot, and with your tawny (steeds) come to us.

english translation

a॒yaM te॑ astu harya॒taH soma॒ A hari॑bhiH su॒taH | ju॒SA॒Na i॑ndra॒ hari॑bhirna॒ A ga॒hyA ti॑STha॒ hari॑taM॒ ratha॑m || ayaM te astu haryataH soma A haribhiH sutaH | juSANa indra haribhirna A gahyA tiSTha haritaM ratham ||

hk transliteration