Rig Veda

Progress:69.5%

इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ । यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ॥ इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार । यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥

sanskrit

Drink, Indra, of the bountiful (libation) expressed by the beneficent (stones); that which the falcon has borne to you desiring it, in whose exhilaration you cast down (opposing) men, in whose exhilaration you have set open the clouds.

english translation

indra॒ piba॒ vRSa॑dhUtasya॒ vRSNa॒ A yaM te॑ zye॒na u॑za॒te ja॒bhAra॑ | yasya॒ made॑ cyA॒vaya॑si॒ pra kR॒STIryasya॒ made॒ apa॑ go॒trA va॒vartha॑ || indra piba vRSadhUtasya vRSNa A yaM te zyena uzate jabhAra | yasya made cyAvayasi pra kRSTIryasya made apa gotrA vavartha ||

hk transliteration