Rig Veda

Progress:64.2%

इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे । स पा॑हि॒ मध्वो॒ अन्ध॑सः ॥ इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । स पाहि मध्वो अन्धसः ॥

sanskrit

We invoke you, Indra, showerer (of benefits), to the effused libation; you drink of the exhilarating Soma.

english translation

indra॑ tvA vRSa॒bhaM va॒yaM su॒te some॑ havAmahe | sa pA॑hi॒ madhvo॒ andha॑saH || indra tvA vRSabhaM vayaM sute some havAmahe | sa pAhi madhvo andhasaH ||

hk transliteration

इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत । पिबा वृ॑षस्व॒ तातृ॑पिम् ॥ इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । पिबा वृषस्व तातृपिम् ॥

sanskrit

Indra, the praised of many, accept the effused Soma, the conferrer of knowledge; drink, imbibe the satisfactory draught.

english translation

indra॑ kratu॒vidaM॑ su॒taM somaM॑ harya puruSTuta | pibA vR॑Sasva॒ tAtR॑pim || indra kratuvidaM sutaM somaM harya puruSTuta | pibA vRSasva tAtRpim ||

hk transliteration

इन्द्र॒ प्र णो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभि॑: । ति॒र स्त॑वान विश्पते ॥ इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः । तिर स्तवान विश्पते ॥

sanskrit

Indra, lord of men, who is praised (by the devout) and aided by the gods, perfect this our sacrifice in which the oblation is offered (to you).

english translation

indra॒ pra No॑ dhi॒tAvA॑naM ya॒jJaM vizve॑bhirde॒vebhi॑: | ti॒ra sta॑vAna vizpate || indra pra No dhitAvAnaM yajJaM vizvebhirdevebhiH | tira stavAna vizpate ||

hk transliteration

इन्द्र॒ सोमा॑: सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते । क्षयं॑ च॒न्द्रास॒ इन्द॑वः ॥ इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते । क्षयं चन्द्रास इन्दवः ॥

sanskrit

Indra, lord of the virtuous, these effused Soma juices, exhilarating and brilliant, proceed to your abode.

english translation

indra॒ somA॑: su॒tA i॒me tava॒ pra ya॑nti satpate | kSayaM॑ ca॒ndrAsa॒ inda॑vaH || indra somAH sutA ime tava pra yanti satpate | kSayaM candrAsa indavaH ||

hk transliteration

द॒धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम् । तव॑ द्यु॒क्षास॒ इन्द॑वः ॥ दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् । तव द्युक्षास इन्दवः ॥

sanskrit

Receive, Indra, into your stomach this excellent effused libation, these bright (drops) abide with you in heaven.

english translation

da॒dhi॒SvA ja॒Thare॑ su॒taM soma॑mindra॒ vare॑Nyam | tava॑ dyu॒kSAsa॒ inda॑vaH || dadhiSvA jaThare sutaM somamindra vareNyam | tava dyukSAsa indavaH ||

hk transliteration