Rig Veda

Progress:62.4%

यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् । गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यन्ति मा॒यिन॑: कृ॒तानि॑ ॥ युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम् । गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥

sanskrit

You two secure the great felicity of the ancient (worshipper), that which is happiness in heaven; do you (therefore) be even about us; all those who exercise illusion, contemplate the manifold expoits of the everlasting and blandly-speaking Indra.

english translation

yu॒vaM pra॒tnasya॑ sAdhatho ma॒ho yaddaivI॑ sva॒stiH pari॑ NaH syAtam | go॒pAji॑hvasya ta॒sthuSo॒ virU॑pA॒ vizve॑ pazyanti mA॒yina॑: kR॒tAni॑ || yuvaM pratnasya sAdhatho maho yaddaivI svastiH pari NaH syAtam | gopAjihvasya tasthuSo virUpA vizve pazyanti mAyinaH kRtAni ||

hk transliteration