Rig Veda

Progress:61.9%

त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथ॒: सदां॑सि । अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान् ॥ त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि । अपश्यमत्र मनसा जगन्वान्व्रते गन्धर्वाँ अपि वायुकेशान् ॥

sanskrit

Royal Indra and Varuṇa, embellish the three universal sacrifices (and make them) full (of all requisites) for this celebration; you have gone to the rite, for I have beheld in my mind, at this solemnity, the gandharvas with hair (waving) in the wind.

english translation

trINi॑ rAjAnA vi॒dathe॑ pu॒rUNi॒ pari॒ vizvA॑ni bhUSatha॒: sadAM॑si | apa॑zya॒matra॒ mana॑sA jaga॒nvAnvra॒te ga॑ndha॒rvA~ api॑ vA॒yuke॑zAn || trINi rAjAnA vidathe purUNi pari vizvAni bhUSathaH sadAMsi | apazyamatra manasA jaganvAnvrate gandharvA~ api vAyukezAn ||

hk transliteration

तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः । अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥ तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः । अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् ॥

sanskrit

Those who, for (the sake of) the showerer (of benefits), milk the agreeable (produce) of the cow, (who is known) by (many) names, they invested with the diversified strength (of the asuras) and practising delusive art have deposited their own nature in him.

english translation

tadinnva॑sya vRSa॒bhasya॑ dhe॒norA nAma॑bhirmamire॒ sakmyaM॒ goH | a॒nyada॑nyadasu॒ryaM1॒॑ vasA॑nA॒ ni mA॒yino॑ mamire rU॒pama॑smin || tadinnvasya vRSabhasya dhenorA nAmabhirmamire sakmyaM goH | anyadanyadasuryaM vasAnA ni mAyino mamire rUpamasmin ||

hk transliteration

तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् । आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ॥ तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् । आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥

sanskrit

No one (distinguishes) my golden lustre from that of this Savitā, in which (lustre) he has taken refuge; gratified by pious praise, he cherishes the all-fostering heaven and earth as a woman cherishes her offspring.

english translation

tadinnva॑sya savi॒turnaki॑rme hira॒NyayI॑ma॒matiM॒ yAmazi॑zret | A su॑STu॒tI roda॑sI vizvami॒nve apI॑va॒ yoSA॒ jani॑mAni vavre || tadinnvasya saviturnakirme hiraNyayImamatiM yAmazizret | A suSTutI rodasI vizvaminve apIva yoSA janimAni vavre ||

hk transliteration

यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् । गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यन्ति मा॒यिन॑: कृ॒तानि॑ ॥ युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम् । गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥

sanskrit

You two secure the great felicity of the ancient (worshipper), that which is happiness in heaven; do you (therefore) be even about us; all those who exercise illusion, contemplate the manifold expoits of the everlasting and blandly-speaking Indra.

english translation

yu॒vaM pra॒tnasya॑ sAdhatho ma॒ho yaddaivI॑ sva॒stiH pari॑ NaH syAtam | go॒pAji॑hvasya ta॒sthuSo॒ virU॑pA॒ vizve॑ pazyanti mA॒yina॑: kR॒tAni॑ || yuvaM pratnasya sAdhatho maho yaddaivI svastiH pari NaH syAtam | gopAjihvasya tasthuSo virUpA vizve pazyanti mAyinaH kRtAni ||

hk transliteration

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

sanskrit

We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.

english translation

zu॒naM hu॑vema ma॒ghavA॑na॒mindra॑ma॒sminbhare॒ nRta॑maM॒ vAja॑sAtau | zR॒Nvanta॑mu॒gramU॒taye॑ sa॒matsu॒ ghnantaM॑ vR॒trANi॑ saM॒jitaM॒ dhanA॑nAm || zunaM huvema maghavAnamindramasminbhare nRtamaM vAjasAtau | zRNvantamugramUtaye samatsu ghnantaM vRtrANi saMjitaM dhanAnAm ||

hk transliteration