Rig Veda

Progress:61.3%

इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृत॑: सु॒कृत॑स्तक्षत॒ द्याम् । इ॒मा उ॑ ते प्र॒ण्यो॒३॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ॥ इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम् । इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥

sanskrit

Ask of the lords (of earth, the holy teachers), the birth of those deified sages, who with well-governed minds, and diligent in sacred rites, fabricated the heavens; and may these propitiatory (praises), augmenting (your power) and rapid as the wind, reach you at this solemn rite.

english translation

i॒nota pR॑ccha॒ jani॑mA kavI॒nAM ma॑no॒dhRta॑: su॒kRta॑stakSata॒ dyAm | i॒mA u॑ te pra॒Nyo॒3॒॑ vardha॑mAnA॒ mano॑vAtA॒ adha॒ nu dharma॑Ni gman || inota pRccha janimA kavInAM manodhRtaH sukRtastakSata dyAm | imA u te praNyo vardhamAnA manovAtA adha nu dharmaNi gman ||

hk transliteration