Rig Veda

Progress:55.1%

स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः । स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥ सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः । ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥

sanskrit

Devout worshippers propitiate Indra, the victorious, the excellent, the bestower of strength, the enjoyer of heaven and the divine waters, and who was the giver of the earth and heaven and this (firmament to their inhabitants).

english translation

sa॒trA॒sAhaM॒ vare॑NyaM saho॒dAM sa॑sa॒vAMsaM॒ sva॑ra॒pazca॑ de॒vIH | sa॒sAna॒ yaH pR॑thi॒vIM dyAmu॒temAmindraM॑ mada॒ntyanu॒ dhIra॑NAsaH || satrAsAhaM vareNyaM sahodAM sasavAMsaM svarapazca devIH | sasAna yaH pRthivIM dyAmutemAmindraM madantyanu dhIraNAsaH ||

hk transliteration