Rig Veda

Progress:54.8%

म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ । वृ॒जने॑न वृजि॒नान्त्सं पि॑पेष मा॒याभि॒र्दस्यूँ॑र॒भिभू॑त्योजाः ॥ महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि । वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूँरभिभूत्योजाः ॥

sanskrit

They celebrate many great and glorious exploits of this mighty Indra; he crushed the strong by his strength, and, of overpowering prowess, he overcame the dasyus by delusions.

english translation

ma॒ho ma॒hAni॑ panayantya॒syendra॑sya॒ karma॒ sukR॑tA pu॒rUNi॑ | vR॒jane॑na vRji॒nAntsaM pi॑peSa mA॒yAbhi॒rdasyU~॑ra॒bhibhU॑tyojAH || maho mahAni panayantyasyendrasya karma sukRtA purUNi | vRjanena vRjinAntsaM pipeSa mAyAbhirdasyU~rabhibhUtyojAH ||

hk transliteration

यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्य॒: सत्प॑तिश्चर्षणि॒प्राः । वि॒वस्व॑त॒: सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभि॑: क॒वयो॑ गृणन्ति ॥ युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः । विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥

sanskrit

Lord of the virtuous, fulfiller of the wishes of men, he gave to the gods the wealth (that had been won) in fierce battle, and therefore far-seeing sages glorify those his exploits with praises in the dwelling of the worshipper.

english translation

yu॒dhendro॑ ma॒hnA vari॑vazcakAra de॒vebhya॒: satpa॑tizcarSaNi॒prAH | vi॒vasva॑ta॒: sada॑ne asya॒ tAni॒ viprA॑ u॒kthebhi॑: ka॒vayo॑ gRNanti || yudhendro mahnA varivazcakAra devebhyaH satpatizcarSaNiprAH | vivasvataH sadane asya tAni viprA ukthebhiH kavayo gRNanti ||

hk transliteration

स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः । स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥ सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः । ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥

sanskrit

Devout worshippers propitiate Indra, the victorious, the excellent, the bestower of strength, the enjoyer of heaven and the divine waters, and who was the giver of the earth and heaven and this (firmament to their inhabitants).

english translation

sa॒trA॒sAhaM॒ vare॑NyaM saho॒dAM sa॑sa॒vAMsaM॒ sva॑ra॒pazca॑ de॒vIH | sa॒sAna॒ yaH pR॑thi॒vIM dyAmu॒temAmindraM॑ mada॒ntyanu॒ dhIra॑NAsaH || satrAsAhaM vareNyaM sahodAM sasavAMsaM svarapazca devIH | sasAna yaH pRthivIM dyAmutemAmindraM madantyanu dhIraNAsaH ||

hk transliteration

स॒सानात्याँ॑ उ॒त सूर्यं॑ ससा॒नेन्द्र॑: ससान पुरु॒भोज॑सं॒ गाम् । हि॒र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ॥ ससानात्याँ उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत् ॥

sanskrit

He gave horses, he gave also the sun, and Indra gave also the many-nourishing cow; he gave golden treasure, and having destroyed the dasyus, he protected the ārya tribe.

english translation

sa॒sAnAtyA~॑ u॒ta sUryaM॑ sasA॒nendra॑: sasAna puru॒bhoja॑saM॒ gAm | hi॒ra॒Nyaya॑mu॒ta bhogaM॑ sasAna ha॒tvI dasyU॒nprAryaM॒ varNa॑mAvat || sasAnAtyA~ uta sUryaM sasAnendraH sasAna purubhojasaM gAm | hiraNyayamuta bhogaM sasAna hatvI dasyUnprAryaM varNamAvat ||

hk transliteration

इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम् । बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ॥ इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम् । बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥

sanskrit

Indra bestowed plural nts and days, he gave trees and the firmament,he divided the cloud, he scattered opponents, he was the tamer of adversaries.

english translation

indra॒ oSa॑dhIrasano॒dahA॑ni॒ vana॒spatI~॑rasanoda॒ntari॑kSam | bi॒bheda॑ va॒laM nu॑nu॒de vivA॒co'thA॑bhavaddami॒tAbhikra॑tUnAm || indra oSadhIrasanodahAni vanaspatI~rasanodantarikSam | bibheda valaM nunude vivAco'thAbhavaddamitAbhikratUnAm ||

hk transliteration