Rig Veda

Progress:46.0%

अ॒भि जैत्री॑रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् । तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षास॒: पति॒र्गवा॑मभव॒देक॒ इन्द्र॑: ॥ अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् । तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः ॥

sanskrit

The victorious (Maruts) associated (with Indra when contending with Vṛtra) perceived a great light issuing from the darkness. The dawns recognizing him (as the sun) arose, and Indra was the sole sovereign of the rays (of light).

english translation

a॒bhi jaitrI॑rasacanta spRdhA॒naM mahi॒ jyoti॒stama॑so॒ nira॑jAnan | taM jA॑na॒tIH pratyudA॑yannu॒SAsa॒: pati॒rgavA॑mabhava॒deka॒ indra॑: || abhi jaitrIrasacanta spRdhAnaM mahi jyotistamaso nirajAnan | taM jAnatIH pratyudAyannuSAsaH patirgavAmabhavadeka indraH ||

hk transliteration