Rig Veda

Progress:43.1%

स॒हदा॑नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सं पि॑ण॒क्कुणा॑रुम् । अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥ सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक्कुणारुम् । अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ ॥

sanskrit

Indra, who is invoked by many, grind to dust the reviling malevolent Vṛtra opposing you, dwelling with the mother of the Dānavas, and increasing in might, until having deprived him of hand and foot, you have destroyed him by your strength.

english translation

sa॒hadA॑nuM puruhUta kSi॒yanta॑maha॒stami॑ndra॒ saM pi॑Na॒kkuNA॑rum | a॒bhi vR॒traM vardha॑mAnaM॒ piyA॑ruma॒pAda॑mindra ta॒vasA॑ jaghantha || sahadAnuM puruhUta kSiyantamahastamindra saM piNakkuNArum | abhi vRtraM vardhamAnaM piyArumapAdamindra tavasA jaghantha ||

hk transliteration