Rig Veda

Progress:43.8%

दिश॒: सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः । सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ॥ दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः । सं यदानळध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य ॥

sanskrit

Sūrya harms not the quarters (of the horizon), set open daily (for his journey), the progeny of Haryaśva; when he has traversed the roads (he is to travel), then he lets loose his horses, for such is his office.

english translation

diza॒: sUryo॒ na mi॑nAti॒ pradi॑STA di॒vedi॑ve॒ harya॑zvaprasUtAH | saM yadAna॒Ladhva॑na॒ Adidazvai॑rvi॒moca॑naM kRNute॒ tattva॑sya || dizaH sUryo na minAti pradiSTA divedive haryazvaprasUtAH | saM yadAnaLadhvana AdidazvairvimocanaM kRNute tattvasya ||

hk transliteration