Rig Veda

Progress:7.5%

वि॒श्पतिं॑ य॒ह्वमति॑थिं॒ नर॒: सदा॑ य॒न्तारं॑ धी॒नामु॒शिजं॑ च वा॒घता॑म् । अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे॑दसं॒ प्र शं॑सन्ति॒ नम॑सा जू॒तिभि॑र्वृ॒धे ॥ विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम् । अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे ॥

sanskrit

The leaderes (of holy rites) praise with prostration, for (the sake of) increase, the mighty lord of people, the guest (of men), the regulator eternally of acts, he desired of the priests, the exposition of sacrifices, Jātavedas, endowed with (divine) energies.

english translation

vi॒zpatiM॑ ya॒hvamati॑thiM॒ nara॒: sadA॑ ya॒ntAraM॑ dhI॒nAmu॒zijaM॑ ca vA॒ghatA॑m | a॒dhva॒rANAM॒ ceta॑naM jA॒tave॑dasaM॒ pra zaM॑santi॒ nama॑sA jU॒tibhi॑rvR॒dhe || vizpatiM yahvamatithiM naraH sadA yantAraM dhInAmuzijaM ca vAghatAm | adhvarANAM cetanaM jAtavedasaM pra zaMsanti namasA jUtibhirvRdhe ||

hk transliteration