Rig Veda

Progress:38.4%

अग्ने॑ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं॑ जातवेदः । प्रा॒त॒:सा॒वे धि॑यावसो ॥ अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः । प्रातःसावे धियावसो

sanskrit

Agni, by whom all is known, who rewards pious acts with wealth, accept our cakes offered with butter at the morning worships.

english translation

agne॑ ju॒Sasva॑ no ha॒viH pu॑ro॒LAzaM॑ jAtavedaH | prA॒ta॒:sA॒ve dhi॑yAvaso || agne juSasva no haviH puroLAzaM jAtavedaH | prAtaHsAve dhiyAvaso

hk transliteration

पु॒रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं॑ वा घा॒ परि॑ष्कृतः । तं जु॑षस्व यविष्ठ्य ॥ पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः । तं जुषस्व यविष्ठ्य ॥

sanskrit

The cakes and butter are dressed, Agni, and verily prepared for you; accept them youngest (of the gods).

english translation

pu॒ro॒LA a॑gne paca॒tastubhyaM॑ vA ghA॒ pari॑SkRtaH | taM ju॑Sasva yaviSThya || puroLA agne pacatastubhyaM vA ghA pariSkRtaH | taM juSasva yaviSThya ||

hk transliteration

अग्ने॑ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ॑ह्न्यम् । सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ॥ अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यम् । सहसः सूनुरस्यध्वरे हितः ॥

sanskrit

Eat, Agni, the cakes and butter offered as the day disappears; you, son of strength, are stationed (by us) at the sacrifice.

english translation

agne॑ vI॒hi pu॑ro॒LAza॒mAhu॑taM ti॒roa॑hnyam | saha॑saH sU॒nura॑syadhva॒re hi॒taH || agne vIhi puroLAzamAhutaM tiroahnyam | sahasaH sUnurasyadhvare hitaH ||

hk transliteration

माध्यं॑दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व । अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे॑षु॒ धीरा॑: ॥ माध्यंदिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व । अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥

sanskrit

Wise Jātavedas accept the cakes and butter offered in this sacrifice at the mid-day rite; prudent (worshippers), withhold not at solemn ceremonies the portion of you who are mighty.

english translation

mAdhyaM॑dine॒ sava॑ne jAtavedaH puro॒LAza॑mi॒ha ka॑ve juSasva | agne॑ ya॒hvasya॒ tava॑ bhAga॒dheyaM॒ na pra mi॑nanti vi॒dathe॑Su॒ dhIrA॑: || mAdhyaMdine savane jAtavedaH puroLAzamiha kave juSasva | agne yahvasya tava bhAgadheyaM na pra minanti vidatheSu dhIrAH ||

hk transliteration

अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम् । अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम् ॥ अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् । अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम् ॥

sanskrit

Be plural ased, Agni, son of strength, with the cakes and butter offered at the third (daily sacrifice), and do you (propitiated) by praise convey the precious imperishable and awakening (oblation) to the immortal gods.

english translation

agne॑ tR॒tIye॒ sava॑ne॒ hi kAni॑SaH puro॒LAzaM॑ sahasaH sUna॒vAhu॑tam | athA॑ de॒veSva॑dhva॒raM vi॑pa॒nyayA॒ dhA ratna॑vantama॒mRte॑Su॒ jAgR॑vim || agne tRtIye savane hi kAniSaH puroLAzaM sahasaH sUnavAhutam | athA deveSvadhvaraM vipanyayA dhA ratnavantamamRteSu jAgRvim ||

hk transliteration