Rig Veda

Progress:39.1%

अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम् । अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम् ॥ अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् । अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम् ॥

sanskrit

Be plural ased, Agni, son of strength, with the cakes and butter offered at the third (daily sacrifice), and do you (propitiated) by praise convey the precious imperishable and awakening (oblation) to the immortal gods.

english translation

agne॑ tR॒tIye॒ sava॑ne॒ hi kAni॑SaH puro॒LAzaM॑ sahasaH sUna॒vAhu॑tam | athA॑ de॒veSva॑dhva॒raM vi॑pa॒nyayA॒ dhA ratna॑vantama॒mRte॑Su॒ jAgR॑vim || agne tRtIye savane hi kAniSaH puroLAzaM sahasaH sUnavAhutam | athA deveSvadhvaraM vipanyayA dhA ratnavantamamRteSu jAgRvim ||

hk transliteration