Rig Veda

Progress:35.7%

त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् । वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ॥ त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् । वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत् ॥

sanskrit

Agni, thoroughly comprehending the light that is to be understod by the heart, has purified himself (by the three) purifying (forms); he has made himself most excellent treasure by (these) self-manifestations, and has thence contemplated heaven and earth.

english translation

tri॒bhiH pa॒vitrai॒rapu॑po॒ddhya1॒॑rkaM hR॒dA ma॒tiM jyoti॒ranu॑ prajA॒nan | varSi॑SThaM॒ ratna॑makRta sva॒dhAbhi॒rAdiddyAvA॑pRthi॒vI parya॑pazyat || tribhiH pavitrairapupoddhyarkaM hRdA matiM jyotiranu prajAnan | varSiSThaM ratnamakRta svadhAbhirAdiddyAvApRthivI paryapazyat ||

hk transliteration