Rig Veda

Progress:5.0%

न॒म॒स्यत॑ ह॒व्यदा॑तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं॑ जा॒तवे॑दसम् । र॒थीॠ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना॑मभवत्पु॒रोहि॑तः ॥ नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् । रथीॠतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः ॥

sanskrit

Reverence the bearer of oblations (to the gods), him whose sacrifice is acceptable; worship him by whom all that exists is known, who is friendly to our dwellings; for Agni is the conductor of the great sacrifice, the beholder of all, who has been plural ced in front of the gods.

english translation

na॒ma॒syata॑ ha॒vyadA॑tiM svadhva॒raM du॑va॒syata॒ damyaM॑ jA॒tave॑dasam | ra॒thIRR॒tasya॑ bRha॒to vica॑rSaNira॒gnirde॒vAnA॑mabhavatpu॒rohi॑taH || namasyata havyadAtiM svadhvaraM duvasyata damyaM jAtavedasam | rathIRRtasya bRhato vicarSaNiragnirdevAnAmabhavatpurohitaH ||

hk transliteration