Rig Veda

Progress:99.8%

उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि । वृषे॑व वा॒जी शिशु॑मतीर॒पीत्या॑ स॒र्वतो॑ नः शकुने भ॒द्रमा व॑द वि॒श्वतो॑ नः शकुने॒ पुण्य॒मा व॑द ॥ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ॥

sanskrit

You sing, Bird, like the udgatā chanting the sāma; you murmur like the brahmaputra at sacrifices; like a horse (neighing) when approaching a mare do you proclaim (aloud) to us good fortune from every quarter; proclaim aloud prosperity to us from every direction.

english translation

u॒dgA॒teva॑ zakune॒ sAma॑ gAyasi brahmapu॒tra i॑va॒ sava॑neSu zaMsasi | vRSe॑va vA॒jI zizu॑matIra॒pItyA॑ sa॒rvato॑ naH zakune bha॒dramA va॑da vi॒zvato॑ naH zakune॒ puNya॒mA va॑da || udgAteva zakune sAma gAyasi brahmaputra iva savaneSu zaMsasi | vRSeva vAjI zizumatIrapItyA sarvato naH zakune bhadramA vada vizvato naH zakune puNyamA vada ||

hk transliteration